A 175-3 Manthānabhairavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 175/3
Title: Manthānabhairavatantra
Dimensions: 30.5 x 13.5 cm x 238 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/980
Remarks:


Reel No. A 175-3 Inventory No. 34950

Title Manthānabhairava

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 13.5 cm

Folios 238

Lines per Folio 10

Foliation figures in the lower right-hand margin under the word rāma on the verso

Date of Copying SAM (NS) 925

Place of Deposit NAK

Accession No. 4/980

Manuscript Features

Excerpts

Beginning

❖ oṃ svasti ||

śrīnāṭhapāduke(!)bhyo namaḥ ||

śrīgaṇeśāya namaḥ ||

samvarttā maṇḍalānte kramapadanihitāʼnandaśaktiḥ subhīmā,

sṛṣṭinyāyacatuṣkaṃ(!), tv akulakulagataṃ, pañcakaṃ cānyaṣaṭkaṃ,

catvāraḥ paṃcakonyaṃ(!), punar api caturaḥ ṣoḍaśājñābhiṣekaṃ |

divyāṣṭau mūrttimadhye hasakhapharakalāvindupuṣpākhamudrā | (fol. 1v1–3)

End

oṃkāre tu mahāpīṭhe siddhayoginy alaṃkṛte |

kanakamaṃjarināmena(!), yoginī ca mahābalā |

sthāpitaṃ tadgṛhe jñānaṃ, kṛtvā samayapūrvvakaṃ |

nābhivarttir ahīkā ca, sandhir vajrakapāṭayoḥ |

saṃketān vetti yo py atra, tasya deyaṃ kulāgamaṃ |

anyathā naiva dātavyam ity ājñā pārameśvarī ||     || (fol. 238v4–6)

Colophon

ity ādyāvatāre mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārggavinirggate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārge vimalabhedottaraṣaṭkanirṇṇaye kādibhede ājñāpārameśvare smāminīmate śrīcaturvviṃśatsahasrasaṃhitāyāṃ ambākramabhāṣite, śrīmatkumārikākhaṇḍaṃ samāptaṃ ||     ||

lakṣakoṭi pramāna(!)n tu mataṃ vai pārameśvaraṃ |

etasmād uddhṛtaṃ sāraṃ, saptakoṭipramāna(!)taḥ ||

saptakoṭyāt sārataraṃ lakṣaṃ pādādhikaṃ tataḥ |

etasmā(!) sārataraṃ syāc cā(!)turvviṃśatsahasrakaṃ |

tribhi[[ḥ]] khaṃḍaiḥ †kujeśānyā mitrasyaiva prakāśitaṃ† ||     ||

nandaṃ tu kulayoginyo nandan tu kulaputrakāḥ ||

nandan tu śrīkulācāryyā ye cānye kuladīkṣitāḥ ||     ||

saṃvat 925 mārggaśila(!)kṛṣṇa 11 ro 5 siddha(!) || śubhaṃ || (fol. 238v6–11)

Microfilm Details

Reel No. A 175/3

Date of Filming 24-10-1971

Exposures 248

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 11-01-2008

Bibliography